मिस्रदेशे मम​ यात्रा

Egyptian Pyramids (Author Photo)

अस्मिन् वर्षे अहं मिस्रदेशं गतवान् |  मिस्रदेशस्य सभ्यता, भाषा, साहित्य​ च​ खलु प्राचीनाः सन्ति |  नानादेवाः मिस्रजनैर​पूजयन्त, यथा सूर्यदेवः, हरू (ह्:र्:व्) नाम श्येनदेवः, द्यौष् पिता (न्:ब्:प्:ट्) इत्यादयः |  मिस्रदेशे बहवः पुरातनकालीनो भवनाः मया दृष्टाः, यथा बृहन्तो देवालायाः, अद्भुतरूपाः सूच्याकारस्तम्भाः, प्रकृष्टा अन्तर्भौम​चैत्याश्च​ |  अन्तर्भित्तिषु विविधानि विचित्राणि शास्त्राणि लिखितानि सन्ति, यानि पुरातनमिस्रभाषासु लिखितानि सन्ति ,अतीव सुन्दरदर्शीनि च सन्ति |  अक्षराणि हि शिलायाम् शिल्पीभिरुत्कीर्णानि सन्ति, कलाकारैश्चाभिरञ्जितानि सन्ति |  

एतेषु शास्त्रेषु एकं प्रसिद्धं ‘मृत्युपुस्तकम्’ अस्ति यस्य ​नाम ‘दिवसे निर्गमनम्’ अस्ति |  एतत्पुस्तकं मरणानन्तर​​विषया निर्वर्णयति |  बह्व्यः परीक्षा भविष्यन्ति, तद्यथा – देवा मृतपुरुषं बहवः प्रश्नाः प्रक्ष्यन्ति, पुरुषस्य हृदयं च तोलयिष्यते इत्यादिन्यः |

अत्राहं मिस्रभाषायाः संस्कृतेऽधो दर्शितस्य​ श्लोकस्यानुवादं चकार –

पूजयाम सूर्यदेवम् उदयादस्त​पर्यन्तम् |
यदा यदा त्वमुदेति तदाऽहं पूजयामि त्वाम् ||
सूर्यास्तमनानन्तरम् प्रसुप्तोऽस्मि मम पृष्ठे |

Meryptah kneels, praising the rising sun, with his hands resting on a stela inscribed with a solar hymn – Oriental Museum, Durham, EG4006

2 thoughts on “मिस्रदेशे मम​ यात्रा

  1. my Sanskrit is rusty, but i was able to read this easily. Well done Peter, and looking forward to more such Sanskrit articles in the future.

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s