Desire To Think
अस्मिन् वर्षे अहं मिस्रदेशं गतवान् | मिस्रदेशस्य सभ्यता, भाषा, साहित्य च खलु प्राचीनाः सन्ति |