
पुरा त्वाकाशे सूर्यौ द्वावेवास्ताम् ।
तदनन्तरं देवाः निश्चयमकुर्वन् – मा द्वौ सूर्यावाकाशे रराजताम् ।
ते देवा एकं सूर्यमाकाशादक्षिपन् ।
सः सूर्यो महासागरं प्राविशत् ।
तत्र शीतलः कठोरश्चाभवत् ।
तदा सागरतले सङ्घट्ट्य सुसंपिष्टोऽभवत् ।
बहवः खण्डा उत्पन्ना आसन् ।
तत्पश्चादिमे तरङ्गमथिताः खण्डा बृहन्तश्च क्षुद्राश्च समुद्रतीरे दृष्टाः सन्ति ।